धनवंतरि स्तोत्र

धनवंतरि स्तोत्र

ॐ शंखं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्मिः ।

 

सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमंभोजनेत्रम ॥ 

 

कालाम्भोदोज्ज्वलांगं कटितटविलसच्चारूपीतांबराढ्यम ।

 

वन्दे धन्वंतरिं तं निखिलगदवनप्रौढदावाग्निलीलम ॥

 

यो विश्वं विदधाति पाति-सततं संहारयत्यंजसा।

सृष्ट्वा दिव्यमहोषधींश्च-विविधान् दूरीकरोत्यामयान्।।

विंभ्राणों जलिना चकास्ति-भुवने पीयूषपूर्ण घटम्।
तं धन्वंतरीरूपम् इशम्-अलम् वन्दामहे श्रेयसे।।

 

Comments

Popular posts from this blog

नील सरस्वती स्तोत्र

शारदा चालीसा