श्रीगणेश मानसपूजा संपूर्णं ॥


श्रीगणेश मानसपूजा 


नानारत्नविचित्रकं रमणिकं सिंहासनं कल्पितम् ।


स्नानं जान्हविवारिणा गणपते पीतांबरं गृह्यताम् । 


कंठे मौक्तिकमालिका श्रुतियुगे द्वे धारिते कुंडले ।


नानारत्नविराजितो रविविभायुक्तः किरीटः शिरे ॥ १ ॥


भाले चर्चितकेशरं मृगमदामोदांकितं चंदनम् ।


नानावृक्षसमुद्गतं सुकुसुमं मंदारदुर्वाशमीः ।


गुग्गूल्लोद्धवधूपकं विरचितं दीपं त्वदग्रे स्थितम् ।


स्वीकृत ते गणेश भक्ष्यं जंबूफलं दक्षिणाम् ॥ २ ॥


साष्टांगं प्रणतोऽस्मि ते मम कृता पूजा गृहाण प्रभो ।


मे कामः सततं तवार्चनविधौ बुद्धिस्तवालिंगने ।


स्वेच्छा ते मुखदर्शने गणपते भक्तिस्तु पादांबुजे ।


प्रसीद मम पूजने गणपते मम वांच्छा तव दर्शने ॥ ३ ॥


माता गणेशश्र्च पिता गणेशो ।


भ्राता गणेशश्र्च सखा गणेशः ।


विद्यागणेशो द्रविणं गणेशः ।


स्वामी गणेशः शरणं गणेशः ॥ ४ ॥


इतो गणेशः परतो गणेशः ।


यतो यतो यामि ततो गणेशः ।


गणेशदेवादपरं न किंचित् ।


तस्मात् गणेशं शरणं प्रपद्ये ॥ ५ ॥


इति श्रीगणेश मानसपूजा संपूर्णं ॥ 






Comments

Popular posts from this blog

धनवंतरि स्तोत्र

नील सरस्वती स्तोत्र

शारदा चालीसा